B 106-30 (Mahā)megha(mahāyāna)sūtra

Manuscript culture infobox

Filmed in: B 106/30
Title: [Mahā]megha[mahāyāna]sūtra
Dimensions: 26.5 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/297
Remarks:


Reel No. B 106-30

Title Mahāmeghamahāyānasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 29

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation meghasu. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/297

Manuscript Features

Excerpts

Beginning

oṃ namo cintyasāgarebhyaḥ sarvabuddhabodhisatvebhyaḥ || ||

evaṃ mayā śrutam ekasmin samaye bhagavān naṃdopanandanāgarājabhavane virahati sma || śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārdha(!) mahatā ca nāgarājagaṇena ca || tadyathā || nandena nāgarājena || upanandena ca nāgarājena ||

(fol. 1v1‒4)


End

yaḥ kaścic chiraḥsnāto bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā | sucivastraprāvṛto maitracittaḥ imāni tathāgatanāmāni likhitvā suciny āsane sthāpayitvā saptadhūpakaṭacchūkān u(t)kṣipet ākāśe | pañcapañcavārāts(!) tathāgatanāmāni parikīrttayet || mahatīṃ pūjāṃ kṛtvā avṛṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣayiṣyati ||

(fol. 19v1–4)


Colophon

iti [[śrī]]mahāmeghān mahāyānasūtravātamaṇḍalīyavarttaḥ paṃcaṣaṣṭhitamaḥ || samāptaḥ || ○ ||

ye dharmāhatuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ yo nirodha evaṃ vādī mahāśremaṇaḥ(!) || ||

śubham astu || ||


Microfilm Details

Reel No. B 106-30

Date of Filming not indicated

Exposures 33

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 13-12-2010