B 106-30 (Mahā)megha(mahāyāna)sūtra
Manuscript culture infobox
Filmed in: B 106/30
Title: [Mahā]megha[mahāyāna]sūtra
Dimensions: 26.5 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/297
Remarks:
Reel No. B 106-30
Title Mahāmeghamahāyānasūtra
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26.5 x 10.5 cm
Folios 29
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation meghasu. and in the lower right-hand margin under the word guru
Place of Deposit NAK
Accession No. 3/297
Manuscript Features
Excerpts
Beginning
oṃ namo cintyasāgarebhyaḥ sarvabuddhabodhisatvebhyaḥ || ||
evaṃ mayā śrutam ekasmin samaye bhagavān naṃdopanandanāgarājabhavane virahati sma || śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvasaṃghena sārdha(!) mahatā ca nāgarājagaṇena ca || tadyathā || nandena nāgarājena || upanandena ca nāgarājena ||
(fol. 1v1‒4)
End
yaḥ kaścic chiraḥsnāto bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā | sucivastraprāvṛto maitracittaḥ imāni tathāgatanāmāni likhitvā suciny āsane sthāpayitvā saptadhūpakaṭacchūkān u(t)kṣipet ākāśe | pañcapañcavārāts(!) tathāgatanāmāni parikīrttayet || mahatīṃ pūjāṃ kṛtvā avṛṣṭau saptāham avyavacchinnaṃ pravarttayitavyaṃ devo varṣayiṣyati ||
(fol. 19v1–4)
Colophon
iti [[śrī]]mahāmeghān mahāyānasūtravātamaṇḍalīyavarttaḥ paṃcaṣaṣṭhitamaḥ || samāptaḥ || ○ ||
ye dharmāhatuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat
teṣāṃ yo nirodha evaṃ vādī mahāśremaṇaḥ(!) || ||
śubham astu || ||
Microfilm Details
Reel No. B 106-30
Date of Filming not indicated
Exposures 33
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 13-12-2010